ब्राह्मं मूर्धा हररेवे हृदयं पद्मसंज्ञकम्।।
वैष्णवं दक्षिणो बाहु: शैव वामो महेशितु: ।
ऊरू भागवतं प्रोक्तं नाभि: स्यान्नारदीयकम्।।
मार्कण्डेयं च दक्षांघ्रिर्वामो ह्याग्नेयमुच्यते ।
भविप्यं दक्षिणो जानुर्विष्णोेरेव महात्मन: ।।
ब्रह्मवैवर्तसंज्ञं तु वामाजानुरुदाहृतः ।
लैङ्गं तु गुल्फकं दक्षं वाराहं वामगुल्फकम्।।
स्कान्दं पुराणं लोमानि त्वगस्य वामनं स्मृतम् ।
कौर्मं पृष्ठं समाख्यातं मात्स्यं मेद: प्रकीर्त्यते ।।
मज्जा तु गारुडं प्रोक्तं ब्रह्माण्डमस्थि गीयते ।
एवमेवाभवद्विष्णु: पुराणावयवो हरि: ।।
(पद्मपुराण .स्व.ख.६२ । २-७)
ब्रह्मपुराण भगवान् विष्णु का सिर, पद्मपुराण हृदय, विष्णुपुराण दक्षिणबाहु, शिवपुराण वामबाहु, भागवत पुराण जंघायुगल, नारदपुराण नाभि, मार्कण्डेयपुराण दक्षिण चरण और अग्निपुराण वाम चरण है । भविष्य उनका दक्षिण जानु ,ब्रह्मवैवर्त वाम जानु ,लिङ्गपुराण दक्षिण गुल्फ (टाँखना) , वराहपुराण वाम गुल्फ, स्कन्दपुराण रोम, वामनपुराण त्वचा, कूर्मंपुराण पीठ, मत्स्यपुराण मेद, गरुडपुराण मज्जा और ब्रह्माण्डपुराण अस्थि है । इस प्रकार भगवान् विष्णु पुराण विग्रह के रूपमें प्रकट हुए हैं ।
Mala saint savta Mali yanchi mahiti khup
Aavdli
पसंद करेंपसंद करें
Dhanywaad. Sitaram
पसंद करेंपसंद करें